Diamond Sutra in Tibetan, Sanskrit, and/or Japanese

score:1

Accepted answer

एवं मया श्रुतम् evaṃ mayā śrutam

एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे
महता भिक्षुसंघेन सार्थं त्रयोदशभिर्भिक्षुशतैः संबहुलैश्च
बोधिसत्त्वैर्महासत्त्वैः ekasmin samaye bhagavān śrāvastyāṃ viharati
sma jetavane'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārthaṃ
trayodaśabhirbhikṣuśataiḥ saṃbahulaiśca bodhisattvairmahāsattvaiḥ

अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरमादाय श्रावस्तीं
महानगरीं पिण्डाय प्राविक्षत् atha khalu bhagavān pūrvāhṇakālasamaye
nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṣat

अथ खलु भगवान् श्रावस्तीं महानगरीं पिण्डाय चरित्वा कृतभक्तकृत्यः
पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः atha khalu bhagavān śrāvastīṃ
mahānagarīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ
paścādbhaktapiṇḍapātapratikrāntaḥ

पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य न्यषीदत्प्रज्ञप्त एवासने
पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखीं स्मृतिमुपस्थाप्य| अथ खलु
संबहुला भिक्षवो येन भगवांस्तेनोपसंक्रामन् उपसंक्रम्य भगवतः पादौ
शिरोभिरभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्य एकान्ते न्यषीदन्
pātracīvaraṃ pratiśāmya pādau prakṣālya nyaṣīdatprajñapta evāsane
paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtimupasthāpya
atha khalu saṃbahulā bhikṣavo yena bhagavāṃstenopasaṃkrāman
upasaṃkramya bhagavataḥ pādau śirobhirabhivandya bhagavantaṃ
triṣpradakṣiṇīkṛtya ekānte nyaṣīdan

तेन खलु पुनः समयेनायुष्मान् सुभुतिस्तस्यामेव पर्षदि
संनिपतितोऽभूत्संनिषण्णः अथ खल्वायुष्मान्
सुभूतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं
पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्
आश्चर्यं भगवन्, परमाश्चर्यं सुगत, यावदेव तथागतेनार्हता सम्यक्संबुद्धेन
बोधिसत्त्वा महासत्त्वा अनुपरिगृहीताः परमेणानुग्रहेण tena khalu punaḥ
samayenāyuṣmān subhutistasyāmeva parṣadi saṃnipatito'bhūtsaṃniṣaṇṇaḥ
atha khalvāyuṣmān subhūtirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā
dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ
praṇamya bhagavantametadavocatāścaryaṃ bhagavan, paramāścaryaṃ sugata,
yāvadeva tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvā
anuparigṛhītāḥ parameṇānugraheṇa

आश्चर्यं भगवन् यावदेव तथागतेनार्हता सम्यक्संबुद्धेन बोधिसत्त्वा
महासत्त्वाः परीन्दिताः परमया परीन्दनया| तत्कथं भगवन्
बोधिसत्त्वयानसंप्रस्थितेन कुलपुत्रेण वा कुलदुहित्रा वा स्थातव्यं कथं
प्रतिपत्तव्यं कथं चित्तं प्रग्रहीतव्यम् āścaryaṃ bhagavan yāvadeva
tathāgatenārhatā samyaksaṃbuddhena bodhisattvā mahāsattvāḥ parīnditāḥ
paramayā parīndanayā| tatkathaṃ bhagavan bodhisattvayānasaṃprasthitena
kulaputreṇa vā kuladuhitrā vā sthātavyaṃ kathaṃ pratipattavyaṃ kathaṃ
cittaṃ pragrahītavyam

एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्साधु साधु सुभूते,
एवमेतत्सुभूते, एवमेतद्यथा वदसि अनुपरिगृहीतास्तथागतेन बोधिसत्त्वा
महासत्त्वाः परमेणानुग्रहेण परीन्दितास्तथागतेन बोधिसत्त्वा महासत्त्वाः
परमया परीन्दनया तेन हि सुभूते शृणु, साधु च सुष्ठु च मनसि कुरु,
भाषिष्येऽहं तेयथा बोधिसत्त्वयानसंप्रस्थितेन स्थातव्यं यथा
प्रतिपत्तव्यं यथा चित्तं प्रग्रहीतव्यम् एवं भगवन् इत्यायुष्यान्
सुभूतिर्भगवतः प्रत्यश्रौषीत् evamukte bhagavānāyuṣmantaṃ
subhūtimetadavocatsādhu sādhu subhūte, evametatsubhūte, evametadyathā
vadasi anuparigṛhītāstathāgatena bodhisattvā mahāsattvāḥ
parameṇānugraheṇa parīnditāstathāgatena bodhisattvā mahāsattvāḥ
paramayā parīndanayā tena hi subhūte śṛṇu, sādhu ca suṣṭhu ca manasi
kuru, bhāṣiṣyehaṃ te-yathā bodhisattvayānasaṃprasthitena sthātavyaṃ
yathā pratipattavyaṃ yathā cittaṃ pragrahītavyam evaṃ bhagavan
ityāyuṣyān subhūtirbhagavataḥ pratyaśrauṣīt

भगवानस्यैतदवोचतिह सुभूते बोधिसत्त्वयानसंप्रस्थितेनैव
चित्तमुत्पादयितव्यम्यावन्तः सुभूते सत्त्वाः सत्त्वधातौ सत्त्वसंग्रहेण
संगृहीता अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा रूपिणो वा
अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो नासंज्ञिनो वा, यावान्
कश्चित्सत्त्वधातुः प्रज्ञप्यमानः प्रज्ञप्यते, ते च मया सर्वेऽनुपधिशेषे
निर्वाणधातौ परिनिर्वापयितव्याः bhagavānasyaitadavocatiha subhūte
bodhisattvayānasaṃprasthitenaiva cittamutpādayitavyam-yāvantaḥ subhūte
sattvāḥ sattvadhātau sattvasaṃgraheṇa saṃgṛhītā aṇḍajā vā jarāyujā vā
saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino
vā naivasaṃjñino nāsaṃjñino vā, yāvān kaścitsattvadhātuḥ
prajñapyamānaḥ prajñapyate, te ca mayā sarvenupadhiśeṣe nirvāṇadhātau
parinirvāpayitavyāḥ

See the rest of the Sanskrit text here: http://ntireader.org/taisho/t0235.html (this source also has it in Chinese, in case you wanted it in that language).

Use this converted to generate Devanāgari script: Transliteration Tool -- ashtangayoga.info

More post

Search Posts

Related post