score:3
This, of course, refers to Dependent Origination, with upadhi used synonymously with upādāna.
Pali Text Society's dictionary equates it with taṇhā:
Upadhi, (fr. upa + dhā, cp. upadahati & BSk. upadhi Divy 50, 224, 534) 1. putting down or under, foundation, basis, ground, substratum (of rebirth) S. I, 117, 124, 134, 186; A. II, 24 (°saṅkhaya); III, 382 (id.); IV, 150 (°kkhaya); It. 21, 69; Sn. 364, 728 (upadhī-nidānā dukkha = vaṭṭa-dukkhaṃ SnA 505), 789, 992; Nd1 27, 141; Nd2 157; Vbh. 338; Nett 29; DhA. IV, 33.—(2) clinging to rebirth (as impeding spiritual progress), attachment (almost syn. with kilesa or taṇhā, cp. nirupadhi & anupadhi); S A. = pañcakkhandhā, S. II, 108. At M I 162 (cp. Sn. 33 = S. I, 6 = I. 107) wife and children, flocks and herds, silver and gold are called upadhayo. upadhi is the root of sorrow ib. 454; S. II, 108; Sn. 728 = 1051 = Th. I, 152 and the rejection of all upadhis is Nibbāna D. II, 36. (cp. S. I, 136; III, 133; V, 226; A. I, 80; M. I, 107 = II. 93; Vin. I, 5, 36 = J. I, 83 = Mvst II. 444; It. 46, 62); D. III, 112 calls that which has upadhi ignoble (= non-Aryan). At S. I, 117 = Divy 224 upadhi is called a bond (saṃgo). Cp. opadhika.—The upadhis were later systematized into a set of 10, which are given at Nd2 157 as follows: 5 taṇh’upadhis (taṇhā, diṭṭhi, kilesa, kamma, duccarita), āhār-upadhi, paṭigh°, catasso upādinnā dhātuyo u. (viz. kāma, diṭṭhi, sīlabbata, attavāda; see D. III, 230), cha ajjhattikāni āyatanāni u. , cha viññāṇa-kāyā u. Another modified classification see at Brethren p. 398. (Page 142)
In my understanding, the idea here is that the pursuit of acquisitions has a semiotic effect of cementing the notion of self as an agent of action and enjoyer of its results. And so craving for an object, setting one's mind onto the object, making the object one's target, pursuing the object, acquiring the object, and then enjoying the contact with the object is exactly the semiotic sequence that leads to bhava - becoming (=identifying self as) a sentient being.
While experience of "contact" with an "object" marks the point when the spatial sense of self has fully matured, it is pursuit and acquisition is what helps the temporal sense of self to come to fruition.
Once self-identification as sentient being has fully matured both spatially and temporally, the self imputed onto the aggregates becomes subject to change of the aggregates, hence "aging-and-death".
Upvote:1
Upādhi means clinging aggregates.
The context of sammasasutta is the four noble truth, ariyasacca. See the highlight, and compare with saccapabba of DN mahāsatipaṭṭhānasutta.
See atthakathā of this sutta for more information.
Another, paṭiccasamuppāda is an alternative of Ariyasacca. They are difference in literal, but same in meaning.
[256] Bhagavā etadavoca idha bhikkhave bhikkhu sammasamāno
sammasati antaraṃ sammasaṃ yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ
dukkhaṃ loke uppajjati jarāmaraṇaṃ idaṃ nu 1- kho dukkhaṃ kiṃnidānaṃ
kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ kismiṃ sati jarāmaraṇaṃ hotīti . so
sammasamāno evaṃ jānāti yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ
Dukkhaṃ loke uppajjati jarāmaraṇaṃ idaṃ kho dukkhaṃ upadhinidānaṃ
upadhisamudayaṃ upadhijātikaṃ upadhippabhavaṃ upadhismiṃ sati jarāmaraṇaṃ hoti
upadhismiṃ asati jarāmaraṇaṃ na hotīti . so jarāmaraṇañca pajānāti
jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca pajānāti yā
ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti tathā
paṭipanno ca hoti anudhammacārī . ayaṃ vuccati bhikkhave bhikkhu
sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.
[257] Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ upadhi
panāyaṃ kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo kiṃsmiṃ sati upadhi
hoti kismiṃ asati upadhi na hotīti . so sammasamāno evaṃ
jānāti upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko
taṇhāpabhavo taṇhāya sati upadhi hoti taṇhāya asati upadhi na
hotīti . so upadhiñca pajānāti upadhisamudayañca pajānāti
upadhinirodhañca pajānāti yā ca upadhinirodhasāruppagāminī paṭipadā
tañca pajānāti tathā paṭipanno ca hoti anudhammacārī . ayaṃ vuccati
bhikkhave bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.
[258] Athāparaṃ sammasamāno sammasati antaraṃ sammasaṃ taṇhā
panāyaṃ kattha uppajjamānā uppajjati kattha nivīsamānā nivīsatīti 1-.
So sammasamāno evaṃ jānāti yaṃ kho loke piyarūpaṃ sātarūpaṃ
etthesā taṇhā uppajjamānā uppajjati ettha nivīsamānā
@Footnote: 1 Ma. Yu. nivisamānā nivisatīti. evamuparipi.
Nivīsati . kiñci loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ
sātarūpaṃ .pe. sotaṃ loke piyarūpaṃ sātarūpaṃ ... ghānaṃ loke
piyarūpaṃ sātarūpaṃ ... jivhā loke piyarūpaṃ sātarūpaṃ ... Kāyo loke
piyarūpaṃ sātarūpaṃ ... mano loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivīsamānā nivīsati.
[294] Puna caparaṃ bhikkhave bhikkhu dhammesu dhammānupassī viharati
catūsu ariyasaccesu . kathañca bhikkhave bhikkhu dhammesu
dhammānupassī viharati catūsu ariyasaccesu . idha bhikkhave bhikkhu idaṃ
dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti
ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti [1]-.
{294.1} Katamañca bhikkhave dukkhaṃ ariyasaccaṃ. Jātipi dukkhā jarāpi
dukkhā maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi
@Footnote: 1 Ma. paṭhamabhāṇavāro niṭṭhito.
Dukkhā appiyehi sampayogopi dukkho piyehi vippayogopi dukkho
yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā
dukkhā.
[295] Katamā ca bhikkhave jāti . yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti 1-
abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati
bhikkhave jāti.
{295.1} Katamā ca bhikkhave jarā . yā tesaṃ tesaṃ sattānaṃ
tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valitacatā 2-
āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati bhikkhave jarā.
{295.2} Katamañca bhikkhave maraṇaṃ . yā 3- tesaṃ tesaṃ sattānaṃ
tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ
kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo
idaṃ vuccati bhikkhave maraṇaṃ.
{295.3} Katamo ca bhikkhave soko. Yo kho bhikkhave aññataraññatarena
byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa
soko socanā socitattaṃ antosoko antoparisoko ayaṃ vuccati bhikkhave
soko.
{295.4} Katamo ca bhikkhave paridevo. Yo kho bhikkhave aññataraññatarena
byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa
ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ ayaṃ
vuccati bhikkhave paridevo.
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 valittacatātipi pāṭho. 3 Ma. yaṃ.
Katamañca bhikkhave dukkhaṃ . yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ
asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccati bhikkhave
dukkhaṃ.
{295.5} Katamañca bhikkhave domanassaṃ . yaṃ kho bhikkhave cetasikaṃ
dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ 1- dukkhaṃ asātaṃ vedayitaṃ idaṃ
vuccati bhikkhave domanassaṃ.
{295.6} Katamo ca bhikkhave upāyāso . yo kho bhikkhave
aññataraññatarena byasanena samannāgatassa aññataraññatarena
dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ
upāyāsitattaṃ ayaṃ vuccati bhikkhave upāyāso.
{295.7} Katamo 2- ca bhikkhave appiyehi sampayogo dukkho.
Idha yassa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā
rasā phoṭṭhabbā [3]- ye vā panassa honti anatthakāmā ahitakāmā
aphāsukakāmā ayogakkhemakāmā tesaṃ 4- saṅgati samāgamo samodhānaṃ
missībhāvo ayaṃ vuccati bhikkhave appiyehi sampayogo dukkho.
{295.8} Katamo ca bhikkhave piyehi vippayogo dukkho. Idha yassa te
honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā
ye vā panassa honti atthakāmā hitakāmā phāsukakāmā yogakkhemakāmā
mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā
vā ñātisālohitā vā tesaṃ asaṅgati asamāgamo asamodhānaṃ
amissībhāvo ayaṃ vuccati bhikkhave piyehi vippayogo dukkho 2-.
@Footnote: 1 cetosamphassajanti vā pāṭho. 2-2 Yu. ime pāṭhā natthi. 3 Ma. dhammā.
@ito paraṃ īdisameva. 4 Ma. yā tehi saddhiṃ saṅgati ... ito paraṃ īdisameva.
{295.9} Katamañca bhikkhave yampicchaṃ na labhati tampi dukkhaṃ .
Jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ
na jātidhammā assāma na ca vata no jāti āgaccheyyāti na
kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi
dukkhaṃ . jarādhammānaṃ bhikkhave sattānaṃ . byādhidhammānaṃ bhikkhave
sattānaṃ . maraṇadhammānaṃ bhikkhave sattānaṃ . sokaparidevadukkha-
domanassupāyāsadhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjati
aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma
na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyunti
na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati
tampi dukkhaṃ . katame ca bhikkhave saṅkhittena pañcupādānakkhandhā
dukkhā . seyyathīdaṃ rūpūpādānakkhandho 1- vedanūpādānakkhandho
saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho
ime vuccanti bhikkhave saṅkhittena pañcupādānakkhandhā dukkhā .
Idaṃ vuccati bhikkhave dukkhaṃ ariyasaccaṃ.
[296] Katamañca bhikkhave dukkhasamudayo 2- ariyasaccaṃ. Yāyaṃ taṇhā
ponobbhavikā 3- nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ
kāmataṇhā bhavataṇhā vibhavataṇhā.
[297] Sā kho panesā bhikkhave taṇhā kattha uppajjamānā
uppajjati kattha nivisamānā nivisati . yaṃ loke piyarūpaṃ sātarūpaṃ
@Footnote: 1 Ma. rūpupādānakkhandho ... viññāṇupā .... 2 Ma. dukkhasamudayaṃ.
@3 Sī. Yu. ponobhavikā.
Etthesā taṇhā uppajjamānā uppajjati ettha nivisamānā
nivisati.
{297.1} Kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke piyarūpaṃ
sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati . sotaṃ loke . ghānaṃ loke . jivhā
loke . kāyo loke . mano loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
{297.2} Rūpā loke. Saddā loke. Gandhā loke. Rasā loke.
Phoṭṭhabbā loke . dhammā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā uppajjamānā uppajjati ettha nivisamānā nivisati.
{297.3} Cakkhuviññāṇaṃ loke . sotaviññāṇaṃ loke .
Ghānaviññāṇaṃ loke . jivhāviññāṇaṃ loke . kāyaviññāṇaṃ loke.
Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā
uppajjati ettha nivisamānā nivisati.
{297.4} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke . jivhāsamphasso loke . Kāyasamphasso loke. Manosamphasso
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati.
{297.5} Cakkhusamphassajā vedanā loke. Sotasamphassajā vedanā
loke . ghānasamphassajā vedanā loke . jivhāsamphassajā vedanā
loke . kāyasamphassajā vedanā loke . manosamphassajā vedanā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati
Ettha nivisamānā nivisati.
{297.6} Rūpasaññā loke . saddasaññā loke . Gandhasaññā
loke . rasasaññā loke . phoṭṭhabbasaññā loke . dhammasaññā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati
ettha nivisamānā nivisati.
{297.7} Rūpasañcetanā loke . saddasañcetanā loke .
Gandhasañcetanā loke . rasasañcetanā loke . phoṭṭhabbasañcetanā
loke . dhammasañcetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
uppajjamānā uppajjati ettha nivisamānā nivisati.
{297.8} Rūpataṇhā loke . saddataṇhā loke . Gandhataṇhā
loke . rasataṇhā loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati.
{297.9} Rūpavitakko loke . Saddavitakko loke. Gandhavitakko
loke . rasavitakko loke . phoṭṭhabbavitakko loke .
Dhammavitakko loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā
uppajjati ettha nivisamānā nivisati.
{297.10} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro
loke . Rasavicāro loke. Phoṭṭhabbavicāro loke. Dhammavicāro loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati ettha
nivisamānā nivisati. Idaṃ vuccati bhikkhave dukkhasamudayo ariyasaccaṃ.
[298] Katamañca bhikkhave dukkhanirodho 1- ariyasaccaṃ . yo
@Footnote: 1 Ma. dukkhanirodhaṃ.
Tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti
anālayo.
{298.1} Sā kho panesā bhikkhave taṇhā kattha pahīyamānā
pahīyati kattha nirujjhamānā nirujjhati . yaṃ loke piyarūpaṃ
sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{298.2} Kiñca loke piyarūpaṃ sātarūpaṃ . cakkhuṃ loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha
nirujjhamānā nirujjhati . sotaṃ loke . ghānaṃ loke . jivhā
loke . kāyo loke . mano loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
{298.3} Rūpā loke . saddā loke. Gandhā loke. Rasā
loke . phoṭṭhabbā loke . dhammā loke piyarūpaṃ sātarūpaṃ etthesā
taṇhā pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
{298.4} Cakkhuviññāṇaṃ loke . sotaviññāṇaṃ loke .
Ghānaviññāṇaṃ loke . jivhāviññāṇaṃ loke . kāyaviññāṇaṃ loke.
Manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā
pahīyati ettha nirujjhamānā nirujjhati.
{298.5} Cakkhusamphasso loke. Sotasamphasso loke. Ghānasamphasso
loke. Jivhāsamphasso loke. Kāyasamphasso loke. Manosamphasso loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{298.6} Cakkhusamphassajā vedanā loke. Sotasamphassajā vedanā
Loke . ghānasamphassajā vedanā loke . jivhāsamphassajā vedanā
loke . kāyasamphassajā vedanā loke . manosamphassajā vedanā
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati
ettha nirujjhamānā nirujjhati.
{298.7} Rūpasaññā loke . saddasaññā loke . Gandhasaññā
loke . rasasaññā loke . Phoṭṭhabbasaññā loke. Dhammasaññā loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{298.8} Rūpasaññacetanā loke . saddasañcetanā loke .
Gandhasañcetanā loke . rasasañcetanā loke . phoṭṭhabbasañcetanā
loke . dhammasaññacetanā loke piyarūpaṃ sātarūpaṃ etthesā taṇhā
pahīyamānā pahīyati ettha nirujjhamānā nirujjhati.
{298.9} Rūpataṇhā loke . saddataṇhā loke . Gandhataṇhā
loke . rasataṇhā loke . Phoṭṭhabbataṇhā loke. Dhammataṇhā loke
piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati.
{298.10} Rūpavitakko loke. Saddavitakko loke. Gandhavitakko
loke . rasavitakko loke . phoṭṭhabbavitakko loke. Dhammavitakko
loke piyarūpaṃ sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha
nirujjhamānā nirujjhati.
{298.11} Rūpavicāro loke. Saddavicāro loke. Gandhavicāro loke.
Rasavicāro loke . phoṭṭhabbavicāro loke. Dhammavicāro loke piyarūpaṃ
Sātarūpaṃ etthesā taṇhā pahīyamānā pahīyati ettha nirujjhamānā
nirujjhati. Idaṃ vuccati bhikkhave dukkhanirodho ariyasaccaṃ.
[299] Katamañca bhikkhave dukkhanirodhagāminī paṭipadā ariyasaccaṃ .
Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati
sammāsamādhi.
{299.1} Katamā ca bhikkhave sammādiṭṭhi. Yaṃ kho bhikkhave dukkhe
ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā
paṭipadāya ñāṇaṃ ayaṃ vuccati bhikkhave sammādiṭṭhi.
{299.2} Katamo ca bhikkhave sammāsaṅkappo. Nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccati bhikkhave sammāsaṅkappo.
{299.3} Katamā ca bhikkhave sammāvācā . Musāvādā veramaṇī
pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā
veramaṇī ayaṃ vuccati bhikkhave sammāvācā.
{299.4} Katamo ca bhikkhave sammākammanto . pāṇātipātā
veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī ayaṃ
vuccati bhikkhave sammākammanto.
{299.5} Katamo ca bhikkhave sammāājīvo. Idha bhikkhave ariyasāvako
micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti ayaṃ vuccati bhikkhave
sammāājīvo.
{299.6} Katamo ca bhikkhave sammāvāyāmo. Idha bhikkhave bhikkhu
anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati
Viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ
akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ
uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti
padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . ayaṃ vuccati bhikkhave
sammāvāyāmo.
{299.7} Katamā ca bhikkhave sammāsati . idha bhikkhave bhikkhu
kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya
loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati .pe.
Citte .pe. dhammesu dhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ . ayaṃ vuccati bhikkhave
sammāsati.
{299.8} Katamo ca bhikkhave sammāsamādhi . Idha bhikkhave bhikkhu vivicceva
kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ
jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ
cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ
.pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca
pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . ayaṃ vuccati
Bhikkhave sammāsamādhi . idaṃ vuccati bhikkhave dukkhanirodhagāminī paṭipadā
ariyasaccaṃ.
{299.9} Iti ajjhattaṃ vā dhammesu dhammānupassī viharati
bahiddhā vā dhammesu dhammānupassī viharati ajjhattabahiddhā vā
dhammesu dhammānupassī viharati samudayadhammānupassī vā dhammesu viharati
vayadhammānupassī vā dhammesu viharati samudayavayadhammānupassī vā
dhammesu viharati . atthi dhammāti vā panassa sati paccupaṭṭhitā
hoti yāvadeva ñāṇamattāya paṭissatimattāya . anissito ca viharati
na ca kiñci loke upādiyati . evampi kho bhikkhave bhikkhu dhammesu
dhammānupassī viharati catūsu ariyasaccesu.
Saccapabbaṃ niṭṭhitaṃ.
[2] Bhagavā etadavoca katamo ca bhikkhave paṭiccasamuppādo
avijjāpaccayā bhikkhave saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā
taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā
Jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā
sambhavanti . evametassa kevalassa dukkhakkhandhassa samudayo hoti .
Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
[3] Avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho
nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho
phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā
upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho
jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti .
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti . idamavoca
bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti .
Upvote:1
Becoming alive is equivalent to acquiring a self-view - objectification, inner/outer first (unlike viruses), all other dimensions second. This aquisition brings about the fear of the end of that self-view. Without self-view, birth is not possible.